An Unbiased View of bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

 





सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

click here मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा



शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page